Declension table of koṣṭha

Deva

MasculineSingularDualPlural
Nominativekoṣṭhaḥ koṣṭhau koṣṭhāḥ
Vocativekoṣṭha koṣṭhau koṣṭhāḥ
Accusativekoṣṭham koṣṭhau koṣṭhān
Instrumentalkoṣṭhena koṣṭhābhyām koṣṭhaiḥ koṣṭhebhiḥ
Dativekoṣṭhāya koṣṭhābhyām koṣṭhebhyaḥ
Ablativekoṣṭhāt koṣṭhābhyām koṣṭhebhyaḥ
Genitivekoṣṭhasya koṣṭhayoḥ koṣṭhānām
Locativekoṣṭhe koṣṭhayoḥ koṣṭheṣu

Compound koṣṭha -

Adverb -koṣṭham -koṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria