Declension table of ?koṇya

Deva

NeuterSingularDualPlural
Nominativekoṇyam koṇye koṇyāni
Vocativekoṇya koṇye koṇyāni
Accusativekoṇyam koṇye koṇyāni
Instrumentalkoṇyena koṇyābhyām koṇyaiḥ
Dativekoṇyāya koṇyābhyām koṇyebhyaḥ
Ablativekoṇyāt koṇyābhyām koṇyebhyaḥ
Genitivekoṇyasya koṇyayoḥ koṇyānām
Locativekoṇye koṇyayoḥ koṇyeṣu

Compound koṇya -

Adverb -koṇyam -koṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria