Declension table of ?koṇya

Deva

MasculineSingularDualPlural
Nominativekoṇyaḥ koṇyau koṇyāḥ
Vocativekoṇya koṇyau koṇyāḥ
Accusativekoṇyam koṇyau koṇyān
Instrumentalkoṇyena koṇyābhyām koṇyaiḥ koṇyebhiḥ
Dativekoṇyāya koṇyābhyām koṇyebhyaḥ
Ablativekoṇyāt koṇyābhyām koṇyebhyaḥ
Genitivekoṇyasya koṇyayoḥ koṇyānām
Locativekoṇye koṇyayoḥ koṇyeṣu

Compound koṇya -

Adverb -koṇyam -koṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria