Declension table of ?koṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekoṇayiṣyantī koṇayiṣyantyau koṇayiṣyantyaḥ
Vocativekoṇayiṣyanti koṇayiṣyantyau koṇayiṣyantyaḥ
Accusativekoṇayiṣyantīm koṇayiṣyantyau koṇayiṣyantīḥ
Instrumentalkoṇayiṣyantyā koṇayiṣyantībhyām koṇayiṣyantībhiḥ
Dativekoṇayiṣyantyai koṇayiṣyantībhyām koṇayiṣyantībhyaḥ
Ablativekoṇayiṣyantyāḥ koṇayiṣyantībhyām koṇayiṣyantībhyaḥ
Genitivekoṇayiṣyantyāḥ koṇayiṣyantyoḥ koṇayiṣyantīnām
Locativekoṇayiṣyantyām koṇayiṣyantyoḥ koṇayiṣyantīṣu

Compound koṇayiṣyanti - koṇayiṣyantī -

Adverb -koṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria