सुबन्तावली कोणस्पृग्वृत्त

Roma

पुमान्एकद्विबहु
प्रथमाकोणस्पृग्वृत्तः कोणस्पृग्वृत्तौ कोणस्पृग्वृत्ताः
सम्बोधनम्कोणस्पृग्वृत्त कोणस्पृग्वृत्तौ कोणस्पृग्वृत्ताः
द्वितीयाकोणस्पृग्वृत्तम् कोणस्पृग्वृत्तौ कोणस्पृग्वृत्तान्
तृतीयाकोणस्पृग्वृत्तेन कोणस्पृग्वृत्ताभ्याम् कोणस्पृग्वृत्तैः कोणस्पृग्वृत्तेभिः
चतुर्थीकोणस्पृग्वृत्ताय कोणस्पृग्वृत्ताभ्याम् कोणस्पृग्वृत्तेभ्यः
पञ्चमीकोणस्पृग्वृत्तात् कोणस्पृग्वृत्ताभ्याम् कोणस्पृग्वृत्तेभ्यः
षष्ठीकोणस्पृग्वृत्तस्य कोणस्पृग्वृत्तयोः कोणस्पृग्वृत्तानाम्
सप्तमीकोणस्पृग्वृत्ते कोणस्पृग्वृत्तयोः कोणस्पृग्वृत्तेषु

समास कोणस्पृग्वृत्त

अव्यय ॰कोणस्पृग्वृत्तम् ॰कोणस्पृग्वृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria