Declension table of koṇa

Deva

MasculineSingularDualPlural
Nominativekoṇaḥ koṇau koṇāḥ
Vocativekoṇa koṇau koṇāḥ
Accusativekoṇam koṇau koṇān
Instrumentalkoṇena koṇābhyām koṇaiḥ koṇebhiḥ
Dativekoṇāya koṇābhyām koṇebhyaḥ
Ablativekoṇāt koṇābhyām koṇebhyaḥ
Genitivekoṇasya koṇayoḥ koṇānām
Locativekoṇe koṇayoḥ koṇeṣu

Compound koṇa -

Adverb -koṇam -koṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria