Declension table of koṇḍabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativekoṇḍabhaṭṭaḥ koṇḍabhaṭṭau koṇḍabhaṭṭāḥ
Vocativekoṇḍabhaṭṭa koṇḍabhaṭṭau koṇḍabhaṭṭāḥ
Accusativekoṇḍabhaṭṭam koṇḍabhaṭṭau koṇḍabhaṭṭān
Instrumentalkoṇḍabhaṭṭena koṇḍabhaṭṭābhyām koṇḍabhaṭṭaiḥ koṇḍabhaṭṭebhiḥ
Dativekoṇḍabhaṭṭāya koṇḍabhaṭṭābhyām koṇḍabhaṭṭebhyaḥ
Ablativekoṇḍabhaṭṭāt koṇḍabhaṭṭābhyām koṇḍabhaṭṭebhyaḥ
Genitivekoṇḍabhaṭṭasya koṇḍabhaṭṭayoḥ koṇḍabhaṭṭānām
Locativekoṇḍabhaṭṭe koṇḍabhaṭṭayoḥ koṇḍabhaṭṭeṣu

Compound koṇḍabhaṭṭa -

Adverb -koṇḍabhaṭṭam -koṇḍabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria