सुबन्तावली ?क्नूयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्नूयिष्यमाणः क्नूयिष्यमाणौ क्नूयिष्यमाणाः
सम्बोधनम्क्नूयिष्यमाण क्नूयिष्यमाणौ क्नूयिष्यमाणाः
द्वितीयाक्नूयिष्यमाणम् क्नूयिष्यमाणौ क्नूयिष्यमाणान्
तृतीयाक्नूयिष्यमाणेन क्नूयिष्यमाणाभ्याम् क्नूयिष्यमाणैः क्नूयिष्यमाणेभिः
चतुर्थीक्नूयिष्यमाणाय क्नूयिष्यमाणाभ्याम् क्नूयिष्यमाणेभ्यः
पञ्चमीक्नूयिष्यमाणात् क्नूयिष्यमाणाभ्याम् क्नूयिष्यमाणेभ्यः
षष्ठीक्नूयिष्यमाणस्य क्नूयिष्यमाणयोः क्नूयिष्यमाणानाम्
सप्तमीक्नूयिष्यमाणे क्नूयिष्यमाणयोः क्नूयिष्यमाणेषु

समास क्नूयिष्यमाण

अव्यय ॰क्नूयिष्यमाणम् ॰क्नूयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria