Declension table of ?knopitavat

Deva

NeuterSingularDualPlural
Nominativeknopitavat knopitavantī knopitavatī knopitavanti
Vocativeknopitavat knopitavantī knopitavatī knopitavanti
Accusativeknopitavat knopitavantī knopitavatī knopitavanti
Instrumentalknopitavatā knopitavadbhyām knopitavadbhiḥ
Dativeknopitavate knopitavadbhyām knopitavadbhyaḥ
Ablativeknopitavataḥ knopitavadbhyām knopitavadbhyaḥ
Genitiveknopitavataḥ knopitavatoḥ knopitavatām
Locativeknopitavati knopitavatoḥ knopitavatsu

Adverb -knopitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria