Declension table of ?knopayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeknopayiṣyamāṇā knopayiṣyamāṇe knopayiṣyamāṇāḥ
Vocativeknopayiṣyamāṇe knopayiṣyamāṇe knopayiṣyamāṇāḥ
Accusativeknopayiṣyamāṇām knopayiṣyamāṇe knopayiṣyamāṇāḥ
Instrumentalknopayiṣyamāṇayā knopayiṣyamāṇābhyām knopayiṣyamāṇābhiḥ
Dativeknopayiṣyamāṇāyai knopayiṣyamāṇābhyām knopayiṣyamāṇābhyaḥ
Ablativeknopayiṣyamāṇāyāḥ knopayiṣyamāṇābhyām knopayiṣyamāṇābhyaḥ
Genitiveknopayiṣyamāṇāyāḥ knopayiṣyamāṇayoḥ knopayiṣyamāṇānām
Locativeknopayiṣyamāṇāyām knopayiṣyamāṇayoḥ knopayiṣyamāṇāsu

Adverb -knopayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria