Declension table of ?knopayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeknopayiṣyamāṇam knopayiṣyamāṇe knopayiṣyamāṇāni
Vocativeknopayiṣyamāṇa knopayiṣyamāṇe knopayiṣyamāṇāni
Accusativeknopayiṣyamāṇam knopayiṣyamāṇe knopayiṣyamāṇāni
Instrumentalknopayiṣyamāṇena knopayiṣyamāṇābhyām knopayiṣyamāṇaiḥ
Dativeknopayiṣyamāṇāya knopayiṣyamāṇābhyām knopayiṣyamāṇebhyaḥ
Ablativeknopayiṣyamāṇāt knopayiṣyamāṇābhyām knopayiṣyamāṇebhyaḥ
Genitiveknopayiṣyamāṇasya knopayiṣyamāṇayoḥ knopayiṣyamāṇānām
Locativeknopayiṣyamāṇe knopayiṣyamāṇayoḥ knopayiṣyamāṇeṣu

Compound knopayiṣyamāṇa -

Adverb -knopayiṣyamāṇam -knopayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria