सुबन्तावली ?क्नथत्

Roma

पुमान्एकद्विबहु
प्रथमाक्नथन् क्नथन्तौ क्नथन्तः
सम्बोधनम्क्नथन् क्नथन्तौ क्नथन्तः
द्वितीयाक्नथन्तम् क्नथन्तौ क्नथतः
तृतीयाक्नथता क्नथद्भ्याम् क्नथद्भिः
चतुर्थीक्नथते क्नथद्भ्याम् क्नथद्भ्यः
पञ्चमीक्नथतः क्नथद्भ्याम् क्नथद्भ्यः
षष्ठीक्नथतः क्नथतोः क्नथताम्
सप्तमीक्नथति क्नथतोः क्नथत्सु

समास क्नथत्

अव्यय ॰क्नथन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria