सुबन्तावली ?क्नथमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्नथमानम् क्नथमाने क्नथमानानि
सम्बोधनम्क्नथमान क्नथमाने क्नथमानानि
द्वितीयाक्नथमानम् क्नथमाने क्नथमानानि
तृतीयाक्नथमानेन क्नथमानाभ्याम् क्नथमानैः
चतुर्थीक्नथमानाय क्नथमानाभ्याम् क्नथमानेभ्यः
पञ्चमीक्नथमानात् क्नथमानाभ्याम् क्नथमानेभ्यः
षष्ठीक्नथमानस्य क्नथमानयोः क्नथमानानाम्
सप्तमीक्नथमाने क्नथमानयोः क्नथमानेषु

समास क्नथमान

अव्यय ॰क्नथमानम् ॰क्नथमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria