सुबन्तावली ?क्नसिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्नसिष्यन्ती क्नसिष्यन्त्यौ क्नसिष्यन्त्यः
सम्बोधनम्क्नसिष्यन्ति क्नसिष्यन्त्यौ क्नसिष्यन्त्यः
द्वितीयाक्नसिष्यन्तीम् क्नसिष्यन्त्यौ क्नसिष्यन्तीः
तृतीयाक्नसिष्यन्त्या क्नसिष्यन्तीभ्याम् क्नसिष्यन्तीभिः
चतुर्थीक्नसिष्यन्त्यै क्नसिष्यन्तीभ्याम् क्नसिष्यन्तीभ्यः
पञ्चमीक्नसिष्यन्त्याः क्नसिष्यन्तीभ्याम् क्नसिष्यन्तीभ्यः
षष्ठीक्नसिष्यन्त्याः क्नसिष्यन्त्योः क्नसिष्यन्तीनाम्
सप्तमीक्नसिष्यन्त्याम् क्नसिष्यन्त्योः क्नसिष्यन्तीषु

समास क्नसिष्यन्ति क्नसिष्यन्ती

अव्यय ॰क्नसिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria