Declension table of ?knaṃsayitavya

Deva

NeuterSingularDualPlural
Nominativeknaṃsayitavyam knaṃsayitavye knaṃsayitavyāni
Vocativeknaṃsayitavya knaṃsayitavye knaṃsayitavyāni
Accusativeknaṃsayitavyam knaṃsayitavye knaṃsayitavyāni
Instrumentalknaṃsayitavyena knaṃsayitavyābhyām knaṃsayitavyaiḥ
Dativeknaṃsayitavyāya knaṃsayitavyābhyām knaṃsayitavyebhyaḥ
Ablativeknaṃsayitavyāt knaṃsayitavyābhyām knaṃsayitavyebhyaḥ
Genitiveknaṃsayitavyasya knaṃsayitavyayoḥ knaṃsayitavyānām
Locativeknaṃsayitavye knaṃsayitavyayoḥ knaṃsayitavyeṣu

Compound knaṃsayitavya -

Adverb -knaṃsayitavyam -knaṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria