Declension table of ?knaṃsayitavya

Deva

MasculineSingularDualPlural
Nominativeknaṃsayitavyaḥ knaṃsayitavyau knaṃsayitavyāḥ
Vocativeknaṃsayitavya knaṃsayitavyau knaṃsayitavyāḥ
Accusativeknaṃsayitavyam knaṃsayitavyau knaṃsayitavyān
Instrumentalknaṃsayitavyena knaṃsayitavyābhyām knaṃsayitavyaiḥ knaṃsayitavyebhiḥ
Dativeknaṃsayitavyāya knaṃsayitavyābhyām knaṃsayitavyebhyaḥ
Ablativeknaṃsayitavyāt knaṃsayitavyābhyām knaṃsayitavyebhyaḥ
Genitiveknaṃsayitavyasya knaṃsayitavyayoḥ knaṃsayitavyānām
Locativeknaṃsayitavye knaṃsayitavyayoḥ knaṃsayitavyeṣu

Compound knaṃsayitavya -

Adverb -knaṃsayitavyam -knaṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria