Declension table of ?knaṃsayiṣyat

Deva

MasculineSingularDualPlural
Nominativeknaṃsayiṣyan knaṃsayiṣyantau knaṃsayiṣyantaḥ
Vocativeknaṃsayiṣyan knaṃsayiṣyantau knaṃsayiṣyantaḥ
Accusativeknaṃsayiṣyantam knaṃsayiṣyantau knaṃsayiṣyataḥ
Instrumentalknaṃsayiṣyatā knaṃsayiṣyadbhyām knaṃsayiṣyadbhiḥ
Dativeknaṃsayiṣyate knaṃsayiṣyadbhyām knaṃsayiṣyadbhyaḥ
Ablativeknaṃsayiṣyataḥ knaṃsayiṣyadbhyām knaṃsayiṣyadbhyaḥ
Genitiveknaṃsayiṣyataḥ knaṃsayiṣyatoḥ knaṃsayiṣyatām
Locativeknaṃsayiṣyati knaṃsayiṣyatoḥ knaṃsayiṣyatsu

Compound knaṃsayiṣyat -

Adverb -knaṃsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria