Declension table of ?knaṃsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeknaṃsayiṣyamāṇā knaṃsayiṣyamāṇe knaṃsayiṣyamāṇāḥ
Vocativeknaṃsayiṣyamāṇe knaṃsayiṣyamāṇe knaṃsayiṣyamāṇāḥ
Accusativeknaṃsayiṣyamāṇām knaṃsayiṣyamāṇe knaṃsayiṣyamāṇāḥ
Instrumentalknaṃsayiṣyamāṇayā knaṃsayiṣyamāṇābhyām knaṃsayiṣyamāṇābhiḥ
Dativeknaṃsayiṣyamāṇāyai knaṃsayiṣyamāṇābhyām knaṃsayiṣyamāṇābhyaḥ
Ablativeknaṃsayiṣyamāṇāyāḥ knaṃsayiṣyamāṇābhyām knaṃsayiṣyamāṇābhyaḥ
Genitiveknaṃsayiṣyamāṇāyāḥ knaṃsayiṣyamāṇayoḥ knaṃsayiṣyamāṇānām
Locativeknaṃsayiṣyamāṇāyām knaṃsayiṣyamāṇayoḥ knaṃsayiṣyamāṇāsu

Adverb -knaṃsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria