Declension table of ?knaṃsayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeknaṃsayiṣyamāṇam knaṃsayiṣyamāṇe knaṃsayiṣyamāṇāni
Vocativeknaṃsayiṣyamāṇa knaṃsayiṣyamāṇe knaṃsayiṣyamāṇāni
Accusativeknaṃsayiṣyamāṇam knaṃsayiṣyamāṇe knaṃsayiṣyamāṇāni
Instrumentalknaṃsayiṣyamāṇena knaṃsayiṣyamāṇābhyām knaṃsayiṣyamāṇaiḥ
Dativeknaṃsayiṣyamāṇāya knaṃsayiṣyamāṇābhyām knaṃsayiṣyamāṇebhyaḥ
Ablativeknaṃsayiṣyamāṇāt knaṃsayiṣyamāṇābhyām knaṃsayiṣyamāṇebhyaḥ
Genitiveknaṃsayiṣyamāṇasya knaṃsayiṣyamāṇayoḥ knaṃsayiṣyamāṇānām
Locativeknaṃsayiṣyamāṇe knaṃsayiṣyamāṇayoḥ knaṃsayiṣyamāṇeṣu

Compound knaṃsayiṣyamāṇa -

Adverb -knaṃsayiṣyamāṇam -knaṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria