सुबन्तावली ?क्नंसयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्नंसयिष्यमाणः क्नंसयिष्यमाणौ क्नंसयिष्यमाणाः
सम्बोधनम्क्नंसयिष्यमाण क्नंसयिष्यमाणौ क्नंसयिष्यमाणाः
द्वितीयाक्नंसयिष्यमाणम् क्नंसयिष्यमाणौ क्नंसयिष्यमाणान्
तृतीयाक्नंसयिष्यमाणेन क्नंसयिष्यमाणाभ्याम् क्नंसयिष्यमाणैः क्नंसयिष्यमाणेभिः
चतुर्थीक्नंसयिष्यमाणाय क्नंसयिष्यमाणाभ्याम् क्नंसयिष्यमाणेभ्यः
पञ्चमीक्नंसयिष्यमाणात् क्नंसयिष्यमाणाभ्याम् क्नंसयिष्यमाणेभ्यः
षष्ठीक्नंसयिष्यमाणस्य क्नंसयिष्यमाणयोः क्नंसयिष्यमाणानाम्
सप्तमीक्नंसयिष्यमाणे क्नंसयिष्यमाणयोः क्नंसयिष्यमाणेषु

समास क्नंसयिष्यमाण

अव्यय ॰क्नंसयिष्यमाणम् ॰क्नंसयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria