Declension table of ?knaṃsayamāna

Deva

MasculineSingularDualPlural
Nominativeknaṃsayamānaḥ knaṃsayamānau knaṃsayamānāḥ
Vocativeknaṃsayamāna knaṃsayamānau knaṃsayamānāḥ
Accusativeknaṃsayamānam knaṃsayamānau knaṃsayamānān
Instrumentalknaṃsayamānena knaṃsayamānābhyām knaṃsayamānaiḥ knaṃsayamānebhiḥ
Dativeknaṃsayamānāya knaṃsayamānābhyām knaṃsayamānebhyaḥ
Ablativeknaṃsayamānāt knaṃsayamānābhyām knaṃsayamānebhyaḥ
Genitiveknaṃsayamānasya knaṃsayamānayoḥ knaṃsayamānānām
Locativeknaṃsayamāne knaṃsayamānayoḥ knaṃsayamāneṣu

Compound knaṃsayamāna -

Adverb -knaṃsayamānam -knaṃsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria