सुबन्तावली ?क्मरिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्मरिष्यन्ती क्मरिष्यन्त्यौ क्मरिष्यन्त्यः
सम्बोधनम्क्मरिष्यन्ति क्मरिष्यन्त्यौ क्मरिष्यन्त्यः
द्वितीयाक्मरिष्यन्तीम् क्मरिष्यन्त्यौ क्मरिष्यन्तीः
तृतीयाक्मरिष्यन्त्या क्मरिष्यन्तीभ्याम् क्मरिष्यन्तीभिः
चतुर्थीक्मरिष्यन्त्यै क्मरिष्यन्तीभ्याम् क्मरिष्यन्तीभ्यः
पञ्चमीक्मरिष्यन्त्याः क्मरिष्यन्तीभ्याम् क्मरिष्यन्तीभ्यः
षष्ठीक्मरिष्यन्त्याः क्मरिष्यन्त्योः क्मरिष्यन्तीनाम्
सप्तमीक्मरिष्यन्त्याम् क्मरिष्यन्त्योः क्मरिष्यन्तीषु

समास क्मरिष्यन्ति क्मरिष्यन्ती

अव्यय ॰क्मरिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria