Declension table of ?klūyamāna

Deva

NeuterSingularDualPlural
Nominativeklūyamānam klūyamāne klūyamānāni
Vocativeklūyamāna klūyamāne klūyamānāni
Accusativeklūyamānam klūyamāne klūyamānāni
Instrumentalklūyamānena klūyamānābhyām klūyamānaiḥ
Dativeklūyamānāya klūyamānābhyām klūyamānebhyaḥ
Ablativeklūyamānāt klūyamānābhyām klūyamānebhyaḥ
Genitiveklūyamānasya klūyamānayoḥ klūyamānānām
Locativeklūyamāne klūyamānayoḥ klūyamāneṣu

Compound klūyamāna -

Adverb -klūyamānam -klūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria