Declension table of ?klūyamāna

Deva

MasculineSingularDualPlural
Nominativeklūyamānaḥ klūyamānau klūyamānāḥ
Vocativeklūyamāna klūyamānau klūyamānāḥ
Accusativeklūyamānam klūyamānau klūyamānān
Instrumentalklūyamānena klūyamānābhyām klūyamānaiḥ klūyamānebhiḥ
Dativeklūyamānāya klūyamānābhyām klūyamānebhyaḥ
Ablativeklūyamānāt klūyamānābhyām klūyamānebhyaḥ
Genitiveklūyamānasya klūyamānayoḥ klūyamānānām
Locativeklūyamāne klūyamānayoḥ klūyamāneṣu

Compound klūyamāna -

Adverb -klūyamānam -klūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria