Declension table of ?klūtavat

Deva

NeuterSingularDualPlural
Nominativeklūtavat klūtavantī klūtavatī klūtavanti
Vocativeklūtavat klūtavantī klūtavatī klūtavanti
Accusativeklūtavat klūtavantī klūtavatī klūtavanti
Instrumentalklūtavatā klūtavadbhyām klūtavadbhiḥ
Dativeklūtavate klūtavadbhyām klūtavadbhyaḥ
Ablativeklūtavataḥ klūtavadbhyām klūtavadbhyaḥ
Genitiveklūtavataḥ klūtavatoḥ klūtavatām
Locativeklūtavati klūtavatoḥ klūtavatsu

Adverb -klūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria