Declension table of ?kloṣyantī

Deva

FeminineSingularDualPlural
Nominativekloṣyantī kloṣyantyau kloṣyantyaḥ
Vocativekloṣyanti kloṣyantyau kloṣyantyaḥ
Accusativekloṣyantīm kloṣyantyau kloṣyantīḥ
Instrumentalkloṣyantyā kloṣyantībhyām kloṣyantībhiḥ
Dativekloṣyantyai kloṣyantībhyām kloṣyantībhyaḥ
Ablativekloṣyantyāḥ kloṣyantībhyām kloṣyantībhyaḥ
Genitivekloṣyantyāḥ kloṣyantyoḥ kloṣyantīnām
Locativekloṣyantyām kloṣyantyoḥ kloṣyantīṣu

Compound kloṣyanti - kloṣyantī -

Adverb -kloṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria