Declension table of ?kloṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekloṣyamāṇā kloṣyamāṇe kloṣyamāṇāḥ
Vocativekloṣyamāṇe kloṣyamāṇe kloṣyamāṇāḥ
Accusativekloṣyamāṇām kloṣyamāṇe kloṣyamāṇāḥ
Instrumentalkloṣyamāṇayā kloṣyamāṇābhyām kloṣyamāṇābhiḥ
Dativekloṣyamāṇāyai kloṣyamāṇābhyām kloṣyamāṇābhyaḥ
Ablativekloṣyamāṇāyāḥ kloṣyamāṇābhyām kloṣyamāṇābhyaḥ
Genitivekloṣyamāṇāyāḥ kloṣyamāṇayoḥ kloṣyamāṇānām
Locativekloṣyamāṇāyām kloṣyamāṇayoḥ kloṣyamāṇāsu

Adverb -kloṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria