Declension table of ?kloṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekloṣyamāṇaḥ kloṣyamāṇau kloṣyamāṇāḥ
Vocativekloṣyamāṇa kloṣyamāṇau kloṣyamāṇāḥ
Accusativekloṣyamāṇam kloṣyamāṇau kloṣyamāṇān
Instrumentalkloṣyamāṇena kloṣyamāṇābhyām kloṣyamāṇaiḥ kloṣyamāṇebhiḥ
Dativekloṣyamāṇāya kloṣyamāṇābhyām kloṣyamāṇebhyaḥ
Ablativekloṣyamāṇāt kloṣyamāṇābhyām kloṣyamāṇebhyaḥ
Genitivekloṣyamāṇasya kloṣyamāṇayoḥ kloṣyamāṇānām
Locativekloṣyamāṇe kloṣyamāṇayoḥ kloṣyamāṇeṣu

Compound kloṣyamāṇa -

Adverb -kloṣyamāṇam -kloṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria