Declension table of ?kliśitavatī

Deva

FeminineSingularDualPlural
Nominativekliśitavatī kliśitavatyau kliśitavatyaḥ
Vocativekliśitavati kliśitavatyau kliśitavatyaḥ
Accusativekliśitavatīm kliśitavatyau kliśitavatīḥ
Instrumentalkliśitavatyā kliśitavatībhyām kliśitavatībhiḥ
Dativekliśitavatyai kliśitavatībhyām kliśitavatībhyaḥ
Ablativekliśitavatyāḥ kliśitavatībhyām kliśitavatībhyaḥ
Genitivekliśitavatyāḥ kliśitavatyoḥ kliśitavatīnām
Locativekliśitavatyām kliśitavatyoḥ kliśitavatīṣu

Compound kliśitavati - kliśitavatī -

Adverb -kliśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria