सुबन्तावली क्लिन्ननेत्र

Roma

पुमान्एकद्विबहु
प्रथमाक्लिन्ननेत्रः क्लिन्ननेत्रौ क्लिन्ननेत्राः
सम्बोधनम्क्लिन्ननेत्र क्लिन्ननेत्रौ क्लिन्ननेत्राः
द्वितीयाक्लिन्ननेत्रम् क्लिन्ननेत्रौ क्लिन्ननेत्रान्
तृतीयाक्लिन्ननेत्रेण क्लिन्ननेत्राभ्याम् क्लिन्ननेत्रैः क्लिन्ननेत्रेभिः
चतुर्थीक्लिन्ननेत्राय क्लिन्ननेत्राभ्याम् क्लिन्ननेत्रेभ्यः
पञ्चमीक्लिन्ननेत्रात् क्लिन्ननेत्राभ्याम् क्लिन्ननेत्रेभ्यः
षष्ठीक्लिन्ननेत्रस्य क्लिन्ननेत्रयोः क्लिन्ननेत्राणाम्
सप्तमीक्लिन्ननेत्रे क्लिन्ननेत्रयोः क्लिन्ननेत्रेषु

समास क्लिन्ननेत्र

अव्यय ॰क्लिन्ननेत्रम् ॰क्लिन्ननेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria