Declension table of ?klībitavat

Deva

NeuterSingularDualPlural
Nominativeklībitavat klībitavantī klībitavatī klībitavanti
Vocativeklībitavat klībitavantī klībitavatī klībitavanti
Accusativeklībitavat klībitavantī klībitavatī klībitavanti
Instrumentalklībitavatā klībitavadbhyām klībitavadbhiḥ
Dativeklībitavate klībitavadbhyām klībitavadbhyaḥ
Ablativeklībitavataḥ klībitavadbhyām klībitavadbhyaḥ
Genitiveklībitavataḥ klībitavatoḥ klībitavatām
Locativeklībitavati klībitavatoḥ klībitavatsu

Adverb -klībitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria