Declension table of ?klībitavat

Deva

MasculineSingularDualPlural
Nominativeklībitavān klībitavantau klībitavantaḥ
Vocativeklībitavan klībitavantau klībitavantaḥ
Accusativeklībitavantam klībitavantau klībitavataḥ
Instrumentalklībitavatā klībitavadbhyām klībitavadbhiḥ
Dativeklībitavate klībitavadbhyām klībitavadbhyaḥ
Ablativeklībitavataḥ klībitavadbhyām klībitavadbhyaḥ
Genitiveklībitavataḥ klībitavatoḥ klībitavatām
Locativeklībitavati klībitavatoḥ klībitavatsu

Compound klībitavat -

Adverb -klībitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria