Declension table of klībetavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | klībetavyam | klībetavye | klībetavyāni |
Vocative | klībetavya | klībetavye | klībetavyāni |
Accusative | klībetavyam | klībetavye | klībetavyāni |
Instrumental | klībetavyena | klībetavyābhyām | klībetavyaiḥ |
Dative | klībetavyāya | klībetavyābhyām | klībetavyebhyaḥ |
Ablative | klībetavyāt | klībetavyābhyām | klībetavyebhyaḥ |
Genitive | klībetavyasya | klībetavyayoḥ | klībetavyānām |
Locative | klībetavye | klībetavyayoḥ | klībetavyeṣu |