Declension table of ?klībeṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeklībeṣyamāṇā klībeṣyamāṇe klībeṣyamāṇāḥ
Vocativeklībeṣyamāṇe klībeṣyamāṇe klībeṣyamāṇāḥ
Accusativeklībeṣyamāṇām klībeṣyamāṇe klībeṣyamāṇāḥ
Instrumentalklībeṣyamāṇayā klībeṣyamāṇābhyām klībeṣyamāṇābhiḥ
Dativeklībeṣyamāṇāyai klībeṣyamāṇābhyām klībeṣyamāṇābhyaḥ
Ablativeklībeṣyamāṇāyāḥ klībeṣyamāṇābhyām klībeṣyamāṇābhyaḥ
Genitiveklībeṣyamāṇāyāḥ klībeṣyamāṇayoḥ klībeṣyamāṇānām
Locativeklībeṣyamāṇāyām klībeṣyamāṇayoḥ klībeṣyamāṇāsu

Adverb -klībeṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria