सुबन्तावली ?क्लीबयमान

Roma

पुमान्एकद्विबहु
प्रथमाक्लीबयमानः क्लीबयमानौ क्लीबयमानाः
सम्बोधनम्क्लीबयमान क्लीबयमानौ क्लीबयमानाः
द्वितीयाक्लीबयमानम् क्लीबयमानौ क्लीबयमानान्
तृतीयाक्लीबयमानेन क्लीबयमानाभ्याम् क्लीबयमानैः क्लीबयमानेभिः
चतुर्थीक्लीबयमानाय क्लीबयमानाभ्याम् क्लीबयमानेभ्यः
पञ्चमीक्लीबयमानात् क्लीबयमानाभ्याम् क्लीबयमानेभ्यः
षष्ठीक्लीबयमानस्य क्लीबयमानयोः क्लीबयमानानाम्
सप्तमीक्लीबयमाने क्लीबयमानयोः क्लीबयमानेषु

समास क्लीबयमान

अव्यय ॰क्लीबयमानम् ॰क्लीबयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria