सुबन्तावली ?क्लीबतवती

Roma

स्त्रीएकद्विबहु
प्रथमाक्लीबतवती क्लीबतवत्यौ क्लीबतवत्यः
सम्बोधनम्क्लीबतवति क्लीबतवत्यौ क्लीबतवत्यः
द्वितीयाक्लीबतवतीम् क्लीबतवत्यौ क्लीबतवतीः
तृतीयाक्लीबतवत्या क्लीबतवतीभ्याम् क्लीबतवतीभिः
चतुर्थीक्लीबतवत्यै क्लीबतवतीभ्याम् क्लीबतवतीभ्यः
पञ्चमीक्लीबतवत्याः क्लीबतवतीभ्याम् क्लीबतवतीभ्यः
षष्ठीक्लीबतवत्याः क्लीबतवत्योः क्लीबतवतीनाम्
सप्तमीक्लीबतवत्याम् क्लीबतवत्योः क्लीबतवतीषु

समास क्लीबतवति क्लीबतवती

अव्यय ॰क्लीबतवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria