सुबन्तावली ?क्लीबतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्लीबतवत् क्लीबतवन्ती क्लीबतवती क्लीबतवन्ति
सम्बोधनम्क्लीबतवत् क्लीबतवन्ती क्लीबतवती क्लीबतवन्ति
द्वितीयाक्लीबतवत् क्लीबतवन्ती क्लीबतवती क्लीबतवन्ति
तृतीयाक्लीबतवता क्लीबतवद्भ्याम् क्लीबतवद्भिः
चतुर्थीक्लीबतवते क्लीबतवद्भ्याम् क्लीबतवद्भ्यः
पञ्चमीक्लीबतवतः क्लीबतवद्भ्याम् क्लीबतवद्भ्यः
षष्ठीक्लीबतवतः क्लीबतवतोः क्लीबतवताम्
सप्तमीक्लीबतवति क्लीबतवतोः क्लीबतवत्सु

अव्यय ॰क्लीबतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria