Declension table of ?klībatavat

Deva

MasculineSingularDualPlural
Nominativeklībatavān klībatavantau klībatavantaḥ
Vocativeklībatavan klībatavantau klībatavantaḥ
Accusativeklībatavantam klībatavantau klībatavataḥ
Instrumentalklībatavatā klībatavadbhyām klībatavadbhiḥ
Dativeklībatavate klībatavadbhyām klībatavadbhyaḥ
Ablativeklībatavataḥ klībatavadbhyām klībatavadbhyaḥ
Genitiveklībatavataḥ klībatavatoḥ klībatavatām
Locativeklībatavati klībatavatoḥ klībatavatsu

Compound klībatavat -

Adverb -klībatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria