सुबन्तावली ?क्लीबतवत्

Roma

पुमान्एकद्विबहु
प्रथमाक्लीबतवान् क्लीबतवन्तौ क्लीबतवन्तः
सम्बोधनम्क्लीबतवन् क्लीबतवन्तौ क्लीबतवन्तः
द्वितीयाक्लीबतवन्तम् क्लीबतवन्तौ क्लीबतवतः
तृतीयाक्लीबतवता क्लीबतवद्भ्याम् क्लीबतवद्भिः
चतुर्थीक्लीबतवते क्लीबतवद्भ्याम् क्लीबतवद्भ्यः
पञ्चमीक्लीबतवतः क्लीबतवद्भ्याम् क्लीबतवद्भ्यः
षष्ठीक्लीबतवतः क्लीबतवतोः क्लीबतवताम्
सप्तमीक्लीबतवति क्लीबतवतोः क्लीबतवत्सु

समास क्लीबतवत्

अव्यय ॰क्लीबतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria