सुबन्तावली क्लीबता

Roma

स्त्रीएकद्विबहु
प्रथमाक्लीबता क्लीबते क्लीबताः
सम्बोधनम्क्लीबते क्लीबते क्लीबताः
द्वितीयाक्लीबताम् क्लीबते क्लीबताः
तृतीयाक्लीबतया क्लीबताभ्याम् क्लीबताभिः
चतुर्थीक्लीबतायै क्लीबताभ्याम् क्लीबताभ्यः
पञ्चमीक्लीबतायाः क्लीबताभ्याम् क्लीबताभ्यः
षष्ठीक्लीबतायाः क्लीबतयोः क्लीबतानाम्
सप्तमीक्लीबतायाम् क्लीबतयोः क्लीबतासु

अव्यय ॰क्लीबतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria