सुबन्तावली ?क्लीबत

Roma

पुमान्एकद्विबहु
प्रथमाक्लीबतः क्लीबतौ क्लीबताः
सम्बोधनम्क्लीबत क्लीबतौ क्लीबताः
द्वितीयाक्लीबतम् क्लीबतौ क्लीबतान्
तृतीयाक्लीबतेन क्लीबताभ्याम् क्लीबतैः क्लीबतेभिः
चतुर्थीक्लीबताय क्लीबताभ्याम् क्लीबतेभ्यः
पञ्चमीक्लीबतात् क्लीबताभ्याम् क्लीबतेभ्यः
षष्ठीक्लीबतस्य क्लीबतयोः क्लीबतानाम्
सप्तमीक्लीबते क्लीबतयोः क्लीबतेषु

समास क्लीबत

अव्यय ॰क्लीबतम् ॰क्लीबतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria