सुबन्तावली ?क्लीबायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्लीबायितव्यः क्लीबायितव्यौ क्लीबायितव्याः
सम्बोधनम्क्लीबायितव्य क्लीबायितव्यौ क्लीबायितव्याः
द्वितीयाक्लीबायितव्यम् क्लीबायितव्यौ क्लीबायितव्यान्
तृतीयाक्लीबायितव्येन क्लीबायितव्याभ्याम् क्लीबायितव्यैः क्लीबायितव्येभिः
चतुर्थीक्लीबायितव्याय क्लीबायितव्याभ्याम् क्लीबायितव्येभ्यः
पञ्चमीक्लीबायितव्यात् क्लीबायितव्याभ्याम् क्लीबायितव्येभ्यः
षष्ठीक्लीबायितव्यस्य क्लीबायितव्ययोः क्लीबायितव्यानाम्
सप्तमीक्लीबायितव्ये क्लीबायितव्ययोः क्लीबायितव्येषु

समास क्लीबायितव्य

अव्यय ॰क्लीबायितव्यम् ॰क्लीबायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria