सुबन्तावली ?क्लीबायिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाक्लीबायिष्यन् क्लीबायिष्यन्तौ क्लीबायिष्यन्तः
सम्बोधनम्क्लीबायिष्यन् क्लीबायिष्यन्तौ क्लीबायिष्यन्तः
द्वितीयाक्लीबायिष्यन्तम् क्लीबायिष्यन्तौ क्लीबायिष्यतः
तृतीयाक्लीबायिष्यता क्लीबायिष्यद्भ्याम् क्लीबायिष्यद्भिः
चतुर्थीक्लीबायिष्यते क्लीबायिष्यद्भ्याम् क्लीबायिष्यद्भ्यः
पञ्चमीक्लीबायिष्यतः क्लीबायिष्यद्भ्याम् क्लीबायिष्यद्भ्यः
षष्ठीक्लीबायिष्यतः क्लीबायिष्यतोः क्लीबायिष्यताम्
सप्तमीक्लीबायिष्यति क्लीबायिष्यतोः क्लीबायिष्यत्सु

समास क्लीबायिष्यत्

अव्यय ॰क्लीबायिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria