Declension table of ?klībāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeklībāyiṣyantī klībāyiṣyantyau klībāyiṣyantyaḥ
Vocativeklībāyiṣyanti klībāyiṣyantyau klībāyiṣyantyaḥ
Accusativeklībāyiṣyantīm klībāyiṣyantyau klībāyiṣyantīḥ
Instrumentalklībāyiṣyantyā klībāyiṣyantībhyām klībāyiṣyantībhiḥ
Dativeklībāyiṣyantyai klībāyiṣyantībhyām klībāyiṣyantībhyaḥ
Ablativeklībāyiṣyantyāḥ klībāyiṣyantībhyām klībāyiṣyantībhyaḥ
Genitiveklībāyiṣyantyāḥ klībāyiṣyantyoḥ klībāyiṣyantīnām
Locativeklībāyiṣyantyām klībāyiṣyantyoḥ klībāyiṣyantīṣu

Compound klībāyiṣyanti - klībāyiṣyantī -

Adverb -klībāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria