Declension table of ?klībāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeklībāyiṣyamāṇā klībāyiṣyamāṇe klībāyiṣyamāṇāḥ
Vocativeklībāyiṣyamāṇe klībāyiṣyamāṇe klībāyiṣyamāṇāḥ
Accusativeklībāyiṣyamāṇām klībāyiṣyamāṇe klībāyiṣyamāṇāḥ
Instrumentalklībāyiṣyamāṇayā klībāyiṣyamāṇābhyām klībāyiṣyamāṇābhiḥ
Dativeklībāyiṣyamāṇāyai klībāyiṣyamāṇābhyām klībāyiṣyamāṇābhyaḥ
Ablativeklībāyiṣyamāṇāyāḥ klībāyiṣyamāṇābhyām klībāyiṣyamāṇābhyaḥ
Genitiveklībāyiṣyamāṇāyāḥ klībāyiṣyamāṇayoḥ klībāyiṣyamāṇānām
Locativeklībāyiṣyamāṇāyām klībāyiṣyamāṇayoḥ klībāyiṣyamāṇāsu

Adverb -klībāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria