Declension table of ?klībāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeklībāyiṣyamāṇam klībāyiṣyamāṇe klībāyiṣyamāṇāni
Vocativeklībāyiṣyamāṇa klībāyiṣyamāṇe klībāyiṣyamāṇāni
Accusativeklībāyiṣyamāṇam klībāyiṣyamāṇe klībāyiṣyamāṇāni
Instrumentalklībāyiṣyamāṇena klībāyiṣyamāṇābhyām klībāyiṣyamāṇaiḥ
Dativeklībāyiṣyamāṇāya klībāyiṣyamāṇābhyām klībāyiṣyamāṇebhyaḥ
Ablativeklībāyiṣyamāṇāt klībāyiṣyamāṇābhyām klībāyiṣyamāṇebhyaḥ
Genitiveklībāyiṣyamāṇasya klībāyiṣyamāṇayoḥ klībāyiṣyamāṇānām
Locativeklībāyiṣyamāṇe klībāyiṣyamāṇayoḥ klībāyiṣyamāṇeṣu

Compound klībāyiṣyamāṇa -

Adverb -klībāyiṣyamāṇam -klībāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria