Declension table of ?kliṣṭavat

Deva

NeuterSingularDualPlural
Nominativekliṣṭavat kliṣṭavantī kliṣṭavatī kliṣṭavanti
Vocativekliṣṭavat kliṣṭavantī kliṣṭavatī kliṣṭavanti
Accusativekliṣṭavat kliṣṭavantī kliṣṭavatī kliṣṭavanti
Instrumentalkliṣṭavatā kliṣṭavadbhyām kliṣṭavadbhiḥ
Dativekliṣṭavate kliṣṭavadbhyām kliṣṭavadbhyaḥ
Ablativekliṣṭavataḥ kliṣṭavadbhyām kliṣṭavadbhyaḥ
Genitivekliṣṭavataḥ kliṣṭavatoḥ kliṣṭavatām
Locativekliṣṭavati kliṣṭavatoḥ kliṣṭavatsu

Adverb -kliṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria