Declension table of ?kliṣṭākliṣṭā

Deva

FeminineSingularDualPlural
Nominativekliṣṭākliṣṭā kliṣṭākliṣṭe kliṣṭākliṣṭāḥ
Vocativekliṣṭākliṣṭe kliṣṭākliṣṭe kliṣṭākliṣṭāḥ
Accusativekliṣṭākliṣṭām kliṣṭākliṣṭe kliṣṭākliṣṭāḥ
Instrumentalkliṣṭākliṣṭayā kliṣṭākliṣṭābhyām kliṣṭākliṣṭābhiḥ
Dativekliṣṭākliṣṭāyai kliṣṭākliṣṭābhyām kliṣṭākliṣṭābhyaḥ
Ablativekliṣṭākliṣṭāyāḥ kliṣṭākliṣṭābhyām kliṣṭākliṣṭābhyaḥ
Genitivekliṣṭākliṣṭāyāḥ kliṣṭākliṣṭayoḥ kliṣṭākliṣṭānām
Locativekliṣṭākliṣṭāyām kliṣṭākliṣṭayoḥ kliṣṭākliṣṭāsu

Adverb -kliṣṭākliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria