Declension table of kliṣṭākliṣṭa

Deva

NeuterSingularDualPlural
Nominativekliṣṭākliṣṭam kliṣṭākliṣṭe kliṣṭākliṣṭāni
Vocativekliṣṭākliṣṭa kliṣṭākliṣṭe kliṣṭākliṣṭāni
Accusativekliṣṭākliṣṭam kliṣṭākliṣṭe kliṣṭākliṣṭāni
Instrumentalkliṣṭākliṣṭena kliṣṭākliṣṭābhyām kliṣṭākliṣṭaiḥ
Dativekliṣṭākliṣṭāya kliṣṭākliṣṭābhyām kliṣṭākliṣṭebhyaḥ
Ablativekliṣṭākliṣṭāt kliṣṭākliṣṭābhyām kliṣṭākliṣṭebhyaḥ
Genitivekliṣṭākliṣṭasya kliṣṭākliṣṭayoḥ kliṣṭākliṣṭānām
Locativekliṣṭākliṣṭe kliṣṭākliṣṭayoḥ kliṣṭākliṣṭeṣu

Compound kliṣṭākliṣṭa -

Adverb -kliṣṭākliṣṭam -kliṣṭākliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria