Declension table of kliṣṭākliṣṭa

Deva

MasculineSingularDualPlural
Nominativekliṣṭākliṣṭaḥ kliṣṭākliṣṭau kliṣṭākliṣṭāḥ
Vocativekliṣṭākliṣṭa kliṣṭākliṣṭau kliṣṭākliṣṭāḥ
Accusativekliṣṭākliṣṭam kliṣṭākliṣṭau kliṣṭākliṣṭān
Instrumentalkliṣṭākliṣṭena kliṣṭākliṣṭābhyām kliṣṭākliṣṭaiḥ kliṣṭākliṣṭebhiḥ
Dativekliṣṭākliṣṭāya kliṣṭākliṣṭābhyām kliṣṭākliṣṭebhyaḥ
Ablativekliṣṭākliṣṭāt kliṣṭākliṣṭābhyām kliṣṭākliṣṭebhyaḥ
Genitivekliṣṭākliṣṭasya kliṣṭākliṣṭayoḥ kliṣṭākliṣṭānām
Locativekliṣṭākliṣṭe kliṣṭākliṣṭayoḥ kliṣṭākliṣṭeṣu

Compound kliṣṭākliṣṭa -

Adverb -kliṣṭākliṣṭam -kliṣṭākliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria